bhairav kavach for Dummies

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

पूर्वस्यां असितांगो मां दिशि रक्षतु सर्वदा ।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा । 

इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ २१॥

धारयेत्पाठयेद्धपि here संपठेद्वापि नित्यशः।।

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

एतत् कवचमीशान तव स्नेहात् प्रकाशितम्



आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥ ८॥



संहारभैरवः पायादीशान्यां च महेश्वरः

पातु मां बटुकोदेवो भैरवः सर्वकर्मसु।।

Report this wiki page